अति + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिलङ्घ्यताम्
अतिलङ्घ्येताम्
अतिलङ्घ्यन्ताम्
मध्यम
अतिलङ्घ्यस्व
अतिलङ्घ्येथाम्
अतिलङ्घ्यध्वम्
उत्तम
अतिलङ्घ्यै
अतिलङ्घ्यावहै
अतिलङ्घ्यामहै