अति + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिलङ्घिषीष्ट
अतिलङ्घिषीयास्ताम्
अतिलङ्घिषीरन्
मध्यम
अतिलङ्घिषीष्ठाः
अतिलङ्घिषीयास्थाम्
अतिलङ्घिषीध्वम्
उत्तम
अतिलङ्घिषीय
अतिलङ्घिषीवहि
अतिलङ्घिषीमहि