अति + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलङ्घति
अतिलङ्घतः
अतिलङ्घन्ति
मध्यम
अतिलङ्घसि
अतिलङ्घथः
अतिलङ्घथ
उत्तम
अतिलङ्घामि
अतिलङ्घावः
अतिलङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिललङ्घ
अतिललङ्घतुः
अतिललङ्घुः
मध्यम
अतिललङ्घिथ
अतिललङ्घथुः
अतिललङ्घ
उत्तम
अतिललङ्घ
अतिललङ्घिव
अतिललङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलङ्घिता
अतिलङ्घितारौ
अतिलङ्घितारः
मध्यम
अतिलङ्घितासि
अतिलङ्घितास्थः
अतिलङ्घितास्थ
उत्तम
अतिलङ्घितास्मि
अतिलङ्घितास्वः
अतिलङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलङ्घिष्यति
अतिलङ्घिष्यतः
अतिलङ्घिष्यन्ति
मध्यम
अतिलङ्घिष्यसि
अतिलङ्घिष्यथः
अतिलङ्घिष्यथ
उत्तम
अतिलङ्घिष्यामि
अतिलङ्घिष्यावः
अतिलङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलङ्घतात् / अतिलङ्घताद् / अतिलङ्घतु
अतिलङ्घताम्
अतिलङ्घन्तु
मध्यम
अतिलङ्घतात् / अतिलङ्घताद् / अतिलङ्घ
अतिलङ्घतम्
अतिलङ्घत
उत्तम
अतिलङ्घानि
अतिलङ्घाव
अतिलङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यलङ्घत् / अत्यलङ्घद्
अत्यलङ्घताम्
अत्यलङ्घन्
मध्यम
अत्यलङ्घः
अत्यलङ्घतम्
अत्यलङ्घत
उत्तम
अत्यलङ्घम्
अत्यलङ्घाव
अत्यलङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलङ्घेत् / अतिलङ्घेद्
अतिलङ्घेताम्
अतिलङ्घेयुः
मध्यम
अतिलङ्घेः
अतिलङ्घेतम्
अतिलङ्घेत
उत्तम
अतिलङ्घेयम्
अतिलङ्घेव
अतिलङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिलङ्घ्यात् / अतिलङ्घ्याद्
अतिलङ्घ्यास्ताम्
अतिलङ्घ्यासुः
मध्यम
अतिलङ्घ्याः
अतिलङ्घ्यास्तम्
अतिलङ्घ्यास्त
उत्तम
अतिलङ्घ्यासम्
अतिलङ्घ्यास्व
अतिलङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यलङ्घीत् / अत्यलङ्घीद्
अत्यलङ्घिष्टाम्
अत्यलङ्घिषुः
मध्यम
अत्यलङ्घीः
अत्यलङ्घिष्टम्
अत्यलङ्घिष्ट
उत्तम
अत्यलङ्घिषम्
अत्यलङ्घिष्व
अत्यलङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यलङ्घिष्यत् / अत्यलङ्घिष्यद्
अत्यलङ्घिष्यताम्
अत्यलङ्घिष्यन्
मध्यम
अत्यलङ्घिष्यः
अत्यलङ्घिष्यतम्
अत्यलङ्घिष्यत
उत्तम
अत्यलङ्घिष्यम्
अत्यलङ्घिष्याव
अत्यलङ्घिष्याम