अति + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिलङ्घेत् / अतिलङ्घेद्
अतिलङ्घेताम्
अतिलङ्घेयुः
मध्यम
अतिलङ्घेः
अतिलङ्घेतम्
अतिलङ्घेत
उत्तम
अतिलङ्घेयम्
अतिलङ्घेव
अतिलङ्घेम