अति + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिलङ्घिष्यति
अतिलङ्घिष्यतः
अतिलङ्घिष्यन्ति
मध्यम
अतिलङ्घिष्यसि
अतिलङ्घिष्यथः
अतिलङ्घिष्यथ
उत्तम
अतिलङ्घिष्यामि
अतिलङ्घिष्यावः
अतिलङ्घिष्यामः