अति + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यलङ्घिष्यत् / अत्यलङ्घिष्यद्
अत्यलङ्घिष्यताम्
अत्यलङ्घिष्यन्
मध्यम
अत्यलङ्घिष्यः
अत्यलङ्घिष्यतम्
अत्यलङ्घिष्यत
उत्तम
अत्यलङ्घिष्यम्
अत्यलङ्घिष्याव
अत्यलङ्घिष्याम