अति + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिलङ्घिता
अतिलङ्घितारौ
अतिलङ्घितारः
मध्यम
अतिलङ्घितासि
अतिलङ्घितास्थः
अतिलङ्घितास्थ
उत्तम
अतिलङ्घितास्मि
अतिलङ्घितास्वः
अतिलङ्घितास्मः