अति + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिललङ्घ
अतिललङ्घतुः
अतिललङ्घुः
मध्यम
अतिललङ्घिथ
अतिललङ्घथुः
अतिललङ्घ
उत्तम
अतिललङ्घ
अतिललङ्घिव
अतिललङ्घिम