अति + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिलङ्घ्यात् / अतिलङ्घ्याद्
अतिलङ्घ्यास्ताम्
अतिलङ्घ्यासुः
मध्यम
अतिलङ्घ्याः
अतिलङ्घ्यास्तम्
अतिलङ्घ्यास्त
उत्तम
अतिलङ्घ्यासम्
अतिलङ्घ्यास्व
अतिलङ्घ्यास्म