अति + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिलङ्ख्यात् / अतिलङ्ख्याद्
अतिलङ्ख्यास्ताम्
अतिलङ्ख्यासुः
मध्यम
अतिलङ्ख्याः
अतिलङ्ख्यास्तम्
अतिलङ्ख्यास्त
उत्तम
अतिलङ्ख्यासम्
अतिलङ्ख्यास्व
अतिलङ्ख्यास्म