अति + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुङ्गति
अतिबुङ्गतः
अतिबुङ्गन्ति
मध्यम
अतिबुङ्गसि
अतिबुङ्गथः
अतिबुङ्गथ
उत्तम
अतिबुङ्गामि
अतिबुङ्गावः
अतिबुङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुबुङ्ग
अतिबुबुङ्गतुः
अतिबुबुङ्गुः
मध्यम
अतिबुबुङ्गिथ
अतिबुबुङ्गथुः
अतिबुबुङ्ग
उत्तम
अतिबुबुङ्ग
अतिबुबुङ्गिव
अतिबुबुङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुङ्गिता
अतिबुङ्गितारौ
अतिबुङ्गितारः
मध्यम
अतिबुङ्गितासि
अतिबुङ्गितास्थः
अतिबुङ्गितास्थ
उत्तम
अतिबुङ्गितास्मि
अतिबुङ्गितास्वः
अतिबुङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुङ्गिष्यति
अतिबुङ्गिष्यतः
अतिबुङ्गिष्यन्ति
मध्यम
अतिबुङ्गिष्यसि
अतिबुङ्गिष्यथः
अतिबुङ्गिष्यथ
उत्तम
अतिबुङ्गिष्यामि
अतिबुङ्गिष्यावः
अतिबुङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुङ्गतात् / अतिबुङ्गताद् / अतिबुङ्गतु
अतिबुङ्गताम्
अतिबुङ्गन्तु
मध्यम
अतिबुङ्गतात् / अतिबुङ्गताद् / अतिबुङ्ग
अतिबुङ्गतम्
अतिबुङ्गत
उत्तम
अतिबुङ्गानि
अतिबुङ्गाव
अतिबुङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यबुङ्गत् / अत्यबुङ्गद्
अत्यबुङ्गताम्
अत्यबुङ्गन्
मध्यम
अत्यबुङ्गः
अत्यबुङ्गतम्
अत्यबुङ्गत
उत्तम
अत्यबुङ्गम्
अत्यबुङ्गाव
अत्यबुङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुङ्गेत् / अतिबुङ्गेद्
अतिबुङ्गेताम्
अतिबुङ्गेयुः
मध्यम
अतिबुङ्गेः
अतिबुङ्गेतम्
अतिबुङ्गेत
उत्तम
अतिबुङ्गेयम्
अतिबुङ्गेव
अतिबुङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुङ्ग्यात् / अतिबुङ्ग्याद्
अतिबुङ्ग्यास्ताम्
अतिबुङ्ग्यासुः
मध्यम
अतिबुङ्ग्याः
अतिबुङ्ग्यास्तम्
अतिबुङ्ग्यास्त
उत्तम
अतिबुङ्ग्यासम्
अतिबुङ्ग्यास्व
अतिबुङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यबुङ्गीत् / अत्यबुङ्गीद्
अत्यबुङ्गिष्टाम्
अत्यबुङ्गिषुः
मध्यम
अत्यबुङ्गीः
अत्यबुङ्गिष्टम्
अत्यबुङ्गिष्ट
उत्तम
अत्यबुङ्गिषम्
अत्यबुङ्गिष्व
अत्यबुङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यबुङ्गिष्यत् / अत्यबुङ्गिष्यद्
अत्यबुङ्गिष्यताम्
अत्यबुङ्गिष्यन्
मध्यम
अत्यबुङ्गिष्यः
अत्यबुङ्गिष्यतम्
अत्यबुङ्गिष्यत
उत्तम
अत्यबुङ्गिष्यम्
अत्यबुङ्गिष्याव
अत्यबुङ्गिष्याम