अति + बिन्द् धातुरूपाणि - बिदिँ अवयवे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिन्दति
अतिबिन्दतः
अतिबिन्दन्ति
मध्यम
अतिबिन्दसि
अतिबिन्दथः
अतिबिन्दथ
उत्तम
अतिबिन्दामि
अतिबिन्दावः
अतिबिन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिबिन्द
अतिबिबिन्दतुः
अतिबिबिन्दुः
मध्यम
अतिबिबिन्दिथ
अतिबिबिन्दथुः
अतिबिबिन्द
उत्तम
अतिबिबिन्द
अतिबिबिन्दिव
अतिबिबिन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिन्दिता
अतिबिन्दितारौ
अतिबिन्दितारः
मध्यम
अतिबिन्दितासि
अतिबिन्दितास्थः
अतिबिन्दितास्थ
उत्तम
अतिबिन्दितास्मि
अतिबिन्दितास्वः
अतिबिन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिन्दिष्यति
अतिबिन्दिष्यतः
अतिबिन्दिष्यन्ति
मध्यम
अतिबिन्दिष्यसि
अतिबिन्दिष्यथः
अतिबिन्दिष्यथ
उत्तम
अतिबिन्दिष्यामि
अतिबिन्दिष्यावः
अतिबिन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिन्दतात् / अतिबिन्दताद् / अतिबिन्दतु
अतिबिन्दताम्
अतिबिन्दन्तु
मध्यम
अतिबिन्दतात् / अतिबिन्दताद् / अतिबिन्द
अतिबिन्दतम्
अतिबिन्दत
उत्तम
अतिबिन्दानि
अतिबिन्दाव
अतिबिन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यबिन्दत् / अत्यबिन्दद्
अत्यबिन्दताम्
अत्यबिन्दन्
मध्यम
अत्यबिन्दः
अत्यबिन्दतम्
अत्यबिन्दत
उत्तम
अत्यबिन्दम्
अत्यबिन्दाव
अत्यबिन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिन्देत् / अतिबिन्देद्
अतिबिन्देताम्
अतिबिन्देयुः
मध्यम
अतिबिन्देः
अतिबिन्देतम्
अतिबिन्देत
उत्तम
अतिबिन्देयम्
अतिबिन्देव
अतिबिन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिन्द्यात् / अतिबिन्द्याद्
अतिबिन्द्यास्ताम्
अतिबिन्द्यासुः
मध्यम
अतिबिन्द्याः
अतिबिन्द्यास्तम्
अतिबिन्द्यास्त
उत्तम
अतिबिन्द्यासम्
अतिबिन्द्यास्व
अतिबिन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यबिन्दीत् / अत्यबिन्दीद्
अत्यबिन्दिष्टाम्
अत्यबिन्दिषुः
मध्यम
अत्यबिन्दीः
अत्यबिन्दिष्टम्
अत्यबिन्दिष्ट
उत्तम
अत्यबिन्दिषम्
अत्यबिन्दिष्व
अत्यबिन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यबिन्दिष्यत् / अत्यबिन्दिष्यद्
अत्यबिन्दिष्यताम्
अत्यबिन्दिष्यन्
मध्यम
अत्यबिन्दिष्यः
अत्यबिन्दिष्यतम्
अत्यबिन्दिष्यत
उत्तम
अत्यबिन्दिष्यम्
अत्यबिन्दिष्याव
अत्यबिन्दिष्याम