अति + दध् धातुरूपाणि - दधँ धारणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिदधते
अतिदधेते
अतिदधन्ते
मध्यम
अतिदधसे
अतिदधेथे
अतिदधध्वे
उत्तम
अतिदधे
अतिदधावहे
अतिदधामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिदेधे
अतिदेधाते
अतिदेधिरे
मध्यम
अतिदेधिषे
अतिदेधाथे
अतिदेधिध्वे
उत्तम
अतिदेधे
अतिदेधिवहे
अतिदेधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिदधिता
अतिदधितारौ
अतिदधितारः
मध्यम
अतिदधितासे
अतिदधितासाथे
अतिदधिताध्वे
उत्तम
अतिदधिताहे
अतिदधितास्वहे
अतिदधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिदधिष्यते
अतिदधिष्येते
अतिदधिष्यन्ते
मध्यम
अतिदधिष्यसे
अतिदधिष्येथे
अतिदधिष्यध्वे
उत्तम
अतिदधिष्ये
अतिदधिष्यावहे
अतिदधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिदधताम्
अतिदधेताम्
अतिदधन्ताम्
मध्यम
अतिदधस्व
अतिदधेथाम्
अतिदधध्वम्
उत्तम
अतिदधै
अतिदधावहै
अतिदधामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यदधत
अत्यदधेताम्
अत्यदधन्त
मध्यम
अत्यदधथाः
अत्यदधेथाम्
अत्यदधध्वम्
उत्तम
अत्यदधे
अत्यदधावहि
अत्यदधामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिदधेत
अतिदधेयाताम्
अतिदधेरन्
मध्यम
अतिदधेथाः
अतिदधेयाथाम्
अतिदधेध्वम्
उत्तम
अतिदधेय
अतिदधेवहि
अतिदधेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिदधिषीष्ट
अतिदधिषीयास्ताम्
अतिदधिषीरन्
मध्यम
अतिदधिषीष्ठाः
अतिदधिषीयास्थाम्
अतिदधिषीध्वम्
उत्तम
अतिदधिषीय
अतिदधिषीवहि
अतिदधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यदधिष्ट
अत्यदधिषाताम्
अत्यदधिषत
मध्यम
अत्यदधिष्ठाः
अत्यदधिषाथाम्
अत्यदधिढ्वम्
उत्तम
अत्यदधिषि
अत्यदधिष्वहि
अत्यदधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यदधिष्यत
अत्यदधिष्येताम्
अत्यदधिष्यन्त
मध्यम
अत्यदधिष्यथाः
अत्यदधिष्येथाम्
अत्यदधिष्यध्वम्
उत्तम
अत्यदधिष्ये
अत्यदधिष्यावहि
अत्यदधिष्यामहि