अति + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिज्योतति
अतिज्योततः
अतिज्योतन्ति
मध्यम
अतिज्योतसि
अतिज्योतथः
अतिज्योतथ
उत्तम
अतिज्योतामि
अतिज्योतावः
अतिज्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिजुज्योत
अतिजुज्युततुः
अतिजुज्युतुः
मध्यम
अतिजुज्योतिथ
अतिजुज्युतथुः
अतिजुज्युत
उत्तम
अतिजुज्योत
अतिजुज्युतिव
अतिजुज्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिज्योतिता
अतिज्योतितारौ
अतिज्योतितारः
मध्यम
अतिज्योतितासि
अतिज्योतितास्थः
अतिज्योतितास्थ
उत्तम
अतिज्योतितास्मि
अतिज्योतितास्वः
अतिज्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिज्योतिष्यति
अतिज्योतिष्यतः
अतिज्योतिष्यन्ति
मध्यम
अतिज्योतिष्यसि
अतिज्योतिष्यथः
अतिज्योतिष्यथ
उत्तम
अतिज्योतिष्यामि
अतिज्योतिष्यावः
अतिज्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिज्योततात् / अतिज्योतताद् / अतिज्योततु
अतिज्योतताम्
अतिज्योतन्तु
मध्यम
अतिज्योततात् / अतिज्योतताद् / अतिज्योत
अतिज्योततम्
अतिज्योतत
उत्तम
अतिज्योतानि
अतिज्योताव
अतिज्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यज्योतत् / अत्यज्योतद्
अत्यज्योतताम्
अत्यज्योतन्
मध्यम
अत्यज्योतः
अत्यज्योततम्
अत्यज्योतत
उत्तम
अत्यज्योतम्
अत्यज्योताव
अत्यज्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिज्योतेत् / अतिज्योतेद्
अतिज्योतेताम्
अतिज्योतेयुः
मध्यम
अतिज्योतेः
अतिज्योतेतम्
अतिज्योतेत
उत्तम
अतिज्योतेयम्
अतिज्योतेव
अतिज्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिज्युत्यात् / अतिज्युत्याद्
अतिज्युत्यास्ताम्
अतिज्युत्यासुः
मध्यम
अतिज्युत्याः
अतिज्युत्यास्तम्
अतिज्युत्यास्त
उत्तम
अतिज्युत्यासम्
अतिज्युत्यास्व
अतिज्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यज्युतत् / अत्यज्युतद् / अत्यज्योतीत् / अत्यज्योतीद्
अत्यज्युतताम् / अत्यज्योतिष्टाम्
अत्यज्युतन् / अत्यज्योतिषुः
मध्यम
अत्यज्युतः / अत्यज्योतीः
अत्यज्युततम् / अत्यज्योतिष्टम्
अत्यज्युतत / अत्यज्योतिष्ट
उत्तम
अत्यज्युतम् / अत्यज्योतिषम्
अत्यज्युताव / अत्यज्योतिष्व
अत्यज्युताम / अत्यज्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यज्योतिष्यत् / अत्यज्योतिष्यद्
अत्यज्योतिष्यताम्
अत्यज्योतिष्यन्
मध्यम
अत्यज्योतिष्यः
अत्यज्योतिष्यतम्
अत्यज्योतिष्यत
उत्तम
अत्यज्योतिष्यम्
अत्यज्योतिष्याव
अत्यज्योतिष्याम