अति + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यज्युतत् / अत्यज्युतद् / अत्यज्योतीत् / अत्यज्योतीद्
अत्यज्युतताम् / अत्यज्योतिष्टाम्
अत्यज्युतन् / अत्यज्योतिषुः
मध्यम
अत्यज्युतः / अत्यज्योतीः
अत्यज्युततम् / अत्यज्योतिष्टम्
अत्यज्युतत / अत्यज्योतिष्ट
उत्तम
अत्यज्युतम् / अत्यज्योतिषम्
अत्यज्युताव / अत्यज्योतिष्व
अत्यज्युताम / अत्यज्योतिष्म