अति + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यर्द्यात् / अत्यर्द्याद्
अत्यर्द्यास्ताम्
अत्यर्द्यासुः
मध्यम
अत्यर्द्याः
अत्यर्द्यास्तम्
अत्यर्द्यास्त
उत्तम
अत्यर्द्यासम्
अत्यर्द्यास्व
अत्यर्द्यास्म