अट्ट् धातुरूपाणि - अट्टँ अनादरे - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आट्टिष्यत / आट्टयिष्यत
आट्टिष्येताम् / आट्टयिष्येताम्
आट्टिष्यन्त / आट्टयिष्यन्त
मध्यम
आट्टिष्यथाः / आट्टयिष्यथाः
आट्टिष्येथाम् / आट्टयिष्येथाम्
आट्टिष्यध्वम् / आट्टयिष्यध्वम्
उत्तम
आट्टिष्ये / आट्टयिष्ये
आट्टिष्यावहि / आट्टयिष्यावहि
आट्टिष्यामहि / आट्टयिष्यामहि