अट्ट् धातुरूपाणि - अट्टँ अनादरे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अट्टिता / अट्टयिता
अट्टितारौ / अट्टयितारौ
अट्टितारः / अट्टयितारः
मध्यम
अट्टितासे / अट्टयितासे
अट्टितासाथे / अट्टयितासाथे
अट्टिताध्वे / अट्टयिताध्वे
उत्तम
अट्टिताहे / अट्टयिताहे
अट्टितास्वहे / अट्टयितास्वहे
अट्टितास्महे / अट्टयितास्महे