अट्ट् धातुरूपाणि - अट्टँ अनादरे - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आट्टि
आट्टिषाताम् / आट्टयिषाताम्
आट्टिषत / आट्टयिषत
मध्यम
आट्टिष्ठाः / आट्टयिष्ठाः
आट्टिषाथाम् / आट्टयिषाथाम्
आट्टिढ्वम् / आट्टयिढ्वम् / आट्टयिध्वम्
उत्तम
आट्टिषि / आट्टयिषि
आट्टिष्वहि / आट्टयिष्वहि
आट्टिष्महि / आट्टयिष्महि