अट्ट् धातुरूपाणि - अट्टँ अनादरे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अट्टिषीष्ट / अट्टयिषीष्ट
अट्टिषीयास्ताम् / अट्टयिषीयास्ताम्
अट्टिषीरन् / अट्टयिषीरन्
मध्यम
अट्टिषीष्ठाः / अट्टयिषीष्ठाः
अट्टिषीयास्थाम् / अट्टयिषीयास्थाम्
अट्टिषीध्वम् / अट्टयिषीढ्वम् / अट्टयिषीध्वम्
उत्तम
अट्टिषीय / अट्टयिषीय
अट्टिषीवहि / अट्टयिषीवहि
अट्टिषीमहि / अट्टयिषीमहि