अट्ट् धातुरूपाणि - अट्टँ अनादरे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अट्टयाञ्चकार / अट्टयांचकार / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चक्रतुः / अट्टयांचक्रतुः / अट्टयाम्बभूवतुः / अट्टयांबभूवतुः / अट्टयामासतुः
अट्टयाञ्चक्रुः / अट्टयांचक्रुः / अट्टयाम्बभूवुः / अट्टयांबभूवुः / अट्टयामासुः
मध्यम
अट्टयाञ्चकर्थ / अट्टयांचकर्थ / अट्टयाम्बभूविथ / अट्टयांबभूविथ / अट्टयामासिथ
अट्टयाञ्चक्रथुः / अट्टयांचक्रथुः / अट्टयाम्बभूवथुः / अट्टयांबभूवथुः / अट्टयामासथुः
अट्टयाञ्चक्र / अट्टयांचक्र / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
उत्तम
अट्टयाञ्चकर / अट्टयांचकर / अट्टयाञ्चकार / अट्टयांचकार / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चकृव / अट्टयांचकृव / अट्टयाम्बभूविव / अट्टयांबभूविव / अट्टयामासिव
अट्टयाञ्चकृम / अट्टयांचकृम / अट्टयाम्बभूविम / अट्टयांबभूविम / अट्टयामासिम