अट्ट् धातुरूपाणि - अट्टँ अनादरे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चक्राते / अट्टयांचक्राते / अट्टयाम्बभूवतुः / अट्टयांबभूवतुः / अट्टयामासतुः
अट्टयाञ्चक्रिरे / अट्टयांचक्रिरे / अट्टयाम्बभूवुः / अट्टयांबभूवुः / अट्टयामासुः
मध्यम
अट्टयाञ्चकृषे / अट्टयांचकृषे / अट्टयाम्बभूविथ / अट्टयांबभूविथ / अट्टयामासिथ
अट्टयाञ्चक्राथे / अट्टयांचक्राथे / अट्टयाम्बभूवथुः / अट्टयांबभूवथुः / अट्टयामासथुः
अट्टयाञ्चकृढ्वे / अट्टयांचकृढ्वे / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
उत्तम
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चकृवहे / अट्टयांचकृवहे / अट्टयाम्बभूविव / अट्टयांबभूविव / अट्टयामासिव
अट्टयाञ्चकृमहे / अट्टयांचकृमहे / अट्टयाम्बभूविम / अट्टयांबभूविम / अट्टयामासिम