अञ्च् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

अञ्चुँ गतिपूजनयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अञ्चिता
अञ्चितारौ
अञ्चितारः
मध्यम
अञ्चितासे
अञ्चितासाथे
अञ्चिताध्वे
उत्तम
अञ्चिताहे
अञ्चितास्वहे
अञ्चितास्महे