अङ्क धातुरूपाणि - अङ्क पदे लक्षणे च - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्कयते / अन्कते
अन्कयेते / अन्केते
अन्कयन्ते / अन्कन्ते
मध्यम
अन्कयसे / अन्कसे
अन्कयेथे / अन्केथे
अन्कयध्वे / अन्कध्वे
उत्तम
अन्कये / अन्के
अन्कयावहे / अन्कावहे
अन्कयामहे / अन्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्कयाञ्चक्रे / अन्कयांचक्रे / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चक्रे / अन्कांचक्रे / अन्काम्बभूव / अन्कांबभूव / अन्कामास
अन्कयाञ्चक्राते / अन्कयांचक्राते / अन्कयाम्बभूवतुः / अन्कयांबभूवतुः / अन्कयामासतुः / अन्काञ्चक्राते / अन्कांचक्राते / अन्काम्बभूवतुः / अन्कांबभूवतुः / अन्कामासतुः
अन्कयाञ्चक्रिरे / अन्कयांचक्रिरे / अन्कयाम्बभूवुः / अन्कयांबभूवुः / अन्कयामासुः / अन्काञ्चक्रिरे / अन्कांचक्रिरे / अन्काम्बभूवुः / अन्कांबभूवुः / अन्कामासुः
मध्यम
अन्कयाञ्चकृषे / अन्कयांचकृषे / अन्कयाम्बभूविथ / अन्कयांबभूविथ / अन्कयामासिथ / अन्काञ्चकृषे / अन्कांचकृषे / अन्काम्बभूविथ / अन्कांबभूविथ / अन्कामासिथ
अन्कयाञ्चक्राथे / अन्कयांचक्राथे / अन्कयाम्बभूवथुः / अन्कयांबभूवथुः / अन्कयामासथुः / अन्काञ्चक्राथे / अन्कांचक्राथे / अन्काम्बभूवथुः / अन्कांबभूवथुः / अन्कामासथुः
अन्कयाञ्चकृढ्वे / अन्कयांचकृढ्वे / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चकृढ्वे / अन्कांचकृढ्वे / अन्काम्बभूव / अन्कांबभूव / अन्कामास
उत्तम
अन्कयाञ्चक्रे / अन्कयांचक्रे / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चक्रे / अन्कांचक्रे / अन्काम्बभूव / अन्कांबभूव / अन्कामास
अन्कयाञ्चकृवहे / अन्कयांचकृवहे / अन्कयाम्बभूविव / अन्कयांबभूविव / अन्कयामासिव / अन्काञ्चकृवहे / अन्कांचकृवहे / अन्काम्बभूविव / अन्कांबभूविव / अन्कामासिव
अन्कयाञ्चकृमहे / अन्कयांचकृमहे / अन्कयाम्बभूविम / अन्कयांबभूविम / अन्कयामासिम / अन्काञ्चकृमहे / अन्कांचकृमहे / अन्काम्बभूविम / अन्कांबभूविम / अन्कामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्कयिता / अन्किता
अन्कयितारौ / अन्कितारौ
अन्कयितारः / अन्कितारः
मध्यम
अन्कयितासे / अन्कितासे
अन्कयितासाथे / अन्कितासाथे
अन्कयिताध्वे / अन्किताध्वे
उत्तम
अन्कयिताहे / अन्किताहे
अन्कयितास्वहे / अन्कितास्वहे
अन्कयितास्महे / अन्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्कयिष्यते / अन्किष्यते
अन्कयिष्येते / अन्किष्येते
अन्कयिष्यन्ते / अन्किष्यन्ते
मध्यम
अन्कयिष्यसे / अन्किष्यसे
अन्कयिष्येथे / अन्किष्येथे
अन्कयिष्यध्वे / अन्किष्यध्वे
उत्तम
अन्कयिष्ये / अन्किष्ये
अन्कयिष्यावहे / अन्किष्यावहे
अन्कयिष्यामहे / अन्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्कयताम् / अन्कताम्
अन्कयेताम् / अन्केताम्
अन्कयन्ताम् / अन्कन्ताम्
मध्यम
अन्कयस्व / अन्कस्व
अन्कयेथाम् / अन्केथाम्
अन्कयध्वम् / अन्कध्वम्
उत्तम
अन्कयै / अन्कै
अन्कयावहै / अन्कावहै
अन्कयामहै / अन्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्कयत / आन्कत
आन्कयेताम् / आन्केताम्
आन्कयन्त / आन्कन्त
मध्यम
आन्कयथाः / आन्कथाः
आन्कयेथाम् / आन्केथाम्
आन्कयध्वम् / आन्कध्वम्
उत्तम
आन्कये / आन्के
आन्कयावहि / आन्कावहि
आन्कयामहि / आन्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्कयेत / अन्केत
अन्कयेयाताम् / अन्केयाताम्
अन्कयेरन् / अन्केरन्
मध्यम
अन्कयेथाः / अन्केथाः
अन्कयेयाथाम् / अन्केयाथाम्
अन्कयेध्वम् / अन्केध्वम्
उत्तम
अन्कयेय / अन्केय
अन्कयेवहि / अन्केवहि
अन्कयेमहि / अन्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्कयिषीष्ट / अन्किषीष्ट
अन्कयिषीयास्ताम् / अन्किषीयास्ताम्
अन्कयिषीरन् / अन्किषीरन्
मध्यम
अन्कयिषीष्ठाः / अन्किषीष्ठाः
अन्कयिषीयास्थाम् / अन्किषीयास्थाम्
अन्कयिषीढ्वम् / अन्कयिषीध्वम् / अन्किषीध्वम्
उत्तम
अन्कयिषीय / अन्किषीय
अन्कयिषीवहि / अन्किषीवहि
अन्कयिषीमहि / अन्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आञ्चिकत / आन्किष्ट
आञ्चिकेताम् / आन्किषाताम्
आञ्चिकन्त / आन्किषत
मध्यम
आञ्चिकथाः / आन्किष्ठाः
आञ्चिकेथाम् / आन्किषाथाम्
आञ्चिकध्वम् / आन्किढ्वम्
उत्तम
आञ्चिके / आन्किषि
आञ्चिकावहि / आन्किष्वहि
आञ्चिकामहि / आन्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्कयिष्यत / आन्किष्यत
आन्कयिष्येताम् / आन्किष्येताम्
आन्कयिष्यन्त / आन्किष्यन्त
मध्यम
आन्कयिष्यथाः / आन्किष्यथाः
आन्कयिष्येथाम् / आन्किष्येथाम्
आन्कयिष्यध्वम् / आन्किष्यध्वम्
उत्तम
आन्कयिष्ये / आन्किष्ये
आन्कयिष्यावहि / आन्किष्यावहि
आन्कयिष्यामहि / आन्किष्यामहि