अङ्क धातुरूपाणि - अङ्क पदे लक्षणे च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आन्कयिष्यत / आन्किष्यत
आन्कयिष्येताम् / आन्किष्येताम्
आन्कयिष्यन्त / आन्किष्यन्त
मध्यम
आन्कयिष्यथाः / आन्किष्यथाः
आन्कयिष्येथाम् / आन्किष्येथाम्
आन्कयिष्यध्वम् / आन्किष्यध्वम्
उत्तम
आन्कयिष्ये / आन्किष्ये
आन्कयिष्यावहि / आन्किष्यावहि
आन्कयिष्यामहि / आन्किष्यामहि