अङ्क धातुरूपाणि - अङ्क पदे लक्षणे च - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्कयाञ्चक्रे / अन्कयांचक्रे / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चक्रे / अन्कांचक्रे / अन्काम्बभूव / अन्कांबभूव / अन्कामास
अन्कयाञ्चक्राते / अन्कयांचक्राते / अन्कयाम्बभूवतुः / अन्कयांबभूवतुः / अन्कयामासतुः / अन्काञ्चक्राते / अन्कांचक्राते / अन्काम्बभूवतुः / अन्कांबभूवतुः / अन्कामासतुः
अन्कयाञ्चक्रिरे / अन्कयांचक्रिरे / अन्कयाम्बभूवुः / अन्कयांबभूवुः / अन्कयामासुः / अन्काञ्चक्रिरे / अन्कांचक्रिरे / अन्काम्बभूवुः / अन्कांबभूवुः / अन्कामासुः
मध्यम
अन्कयाञ्चकृषे / अन्कयांचकृषे / अन्कयाम्बभूविथ / अन्कयांबभूविथ / अन्कयामासिथ / अन्काञ्चकृषे / अन्कांचकृषे / अन्काम्बभूविथ / अन्कांबभूविथ / अन्कामासिथ
अन्कयाञ्चक्राथे / अन्कयांचक्राथे / अन्कयाम्बभूवथुः / अन्कयांबभूवथुः / अन्कयामासथुः / अन्काञ्चक्राथे / अन्कांचक्राथे / अन्काम्बभूवथुः / अन्कांबभूवथुः / अन्कामासथुः
अन्कयाञ्चकृढ्वे / अन्कयांचकृढ्वे / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चकृढ्वे / अन्कांचकृढ्वे / अन्काम्बभूव / अन्कांबभूव / अन्कामास
उत्तम
अन्कयाञ्चक्रे / अन्कयांचक्रे / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चक्रे / अन्कांचक्रे / अन्काम्बभूव / अन्कांबभूव / अन्कामास
अन्कयाञ्चकृवहे / अन्कयांचकृवहे / अन्कयाम्बभूविव / अन्कयांबभूविव / अन्कयामासिव / अन्काञ्चकृवहे / अन्कांचकृवहे / अन्काम्बभूविव / अन्कांबभूविव / अन्कामासिव
अन्कयाञ्चकृमहे / अन्कयांचकृमहे / अन्कयाम्बभूविम / अन्कयांबभूविम / अन्कयामासिम / अन्काञ्चकृमहे / अन्कांचकृमहे / अन्काम्बभूविम / अन्कांबभूविम / अन्कामासिम