अंस धातुरूपाणि - अंस समाघाते - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्सयति / अन्सति
अन्सयतः / अन्सतः
अन्सयन्ति / अन्सन्ति
मध्यम
अन्सयसि / अन्ससि
अन्सयथः / अन्सथः
अन्सयथ / अन्सथ
उत्तम
अन्सयामि / अन्सामि
अन्सयावः / अन्सावः
अन्सयामः / अन्सामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्सयाञ्चकार / अन्सयांचकार / अन्सयाम्बभूव / अन्सयांबभूव / अन्सयामास / अन्साञ्चकार / अन्सांचकार / अन्साम्बभूव / अन्सांबभूव / अन्सामास
अन्सयाञ्चक्रतुः / अन्सयांचक्रतुः / अन्सयाम्बभूवतुः / अन्सयांबभूवतुः / अन्सयामासतुः / अन्साञ्चक्रतुः / अन्सांचक्रतुः / अन्साम्बभूवतुः / अन्सांबभूवतुः / अन्सामासतुः
अन्सयाञ्चक्रुः / अन्सयांचक्रुः / अन्सयाम्बभूवुः / अन्सयांबभूवुः / अन्सयामासुः / अन्साञ्चक्रुः / अन्सांचक्रुः / अन्साम्बभूवुः / अन्सांबभूवुः / अन्सामासुः
मध्यम
अन्सयाञ्चकर्थ / अन्सयांचकर्थ / अन्सयाम्बभूविथ / अन्सयांबभूविथ / अन्सयामासिथ / अन्साञ्चकर्थ / अन्सांचकर्थ / अन्साम्बभूविथ / अन्सांबभूविथ / अन्सामासिथ
अन्सयाञ्चक्रथुः / अन्सयांचक्रथुः / अन्सयाम्बभूवथुः / अन्सयांबभूवथुः / अन्सयामासथुः / अन्साञ्चक्रथुः / अन्सांचक्रथुः / अन्साम्बभूवथुः / अन्सांबभूवथुः / अन्सामासथुः
अन्सयाञ्चक्र / अन्सयांचक्र / अन्सयाम्बभूव / अन्सयांबभूव / अन्सयामास / अन्साञ्चक्र / अन्सांचक्र / अन्साम्बभूव / अन्सांबभूव / अन्सामास
उत्तम
अन्सयाञ्चकर / अन्सयांचकर / अन्सयाञ्चकार / अन्सयांचकार / अन्सयाम्बभूव / अन्सयांबभूव / अन्सयामास / अन्साञ्चकर / अन्सांचकर / अन्साञ्चकार / अन्सांचकार / अन्साम्बभूव / अन्सांबभूव / अन्सामास
अन्सयाञ्चकृव / अन्सयांचकृव / अन्सयाम्बभूविव / अन्सयांबभूविव / अन्सयामासिव / अन्साञ्चकृव / अन्सांचकृव / अन्साम्बभूविव / अन्सांबभूविव / अन्सामासिव
अन्सयाञ्चकृम / अन्सयांचकृम / अन्सयाम्बभूविम / अन्सयांबभूविम / अन्सयामासिम / अन्साञ्चकृम / अन्सांचकृम / अन्साम्बभूविम / अन्सांबभूविम / अन्सामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्सयिता / अन्सिता
अन्सयितारौ / अन्सितारौ
अन्सयितारः / अन्सितारः
मध्यम
अन्सयितासि / अन्सितासि
अन्सयितास्थः / अन्सितास्थः
अन्सयितास्थ / अन्सितास्थ
उत्तम
अन्सयितास्मि / अन्सितास्मि
अन्सयितास्वः / अन्सितास्वः
अन्सयितास्मः / अन्सितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्सयिष्यति / अन्सिष्यति
अन्सयिष्यतः / अन्सिष्यतः
अन्सयिष्यन्ति / अन्सिष्यन्ति
मध्यम
अन्सयिष्यसि / अन्सिष्यसि
अन्सयिष्यथः / अन्सिष्यथः
अन्सयिष्यथ / अन्सिष्यथ
उत्तम
अन्सयिष्यामि / अन्सिष्यामि
अन्सयिष्यावः / अन्सिष्यावः
अन्सयिष्यामः / अन्सिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्सयतात् / अन्सयताद् / अन्सयतु / अन्सतात् / अन्सताद् / अन्सतु
अन्सयताम् / अन्सताम्
अन्सयन्तु / अन्सन्तु
मध्यम
अन्सयतात् / अन्सयताद् / अन्सय / अन्सतात् / अन्सताद् / अन्स
अन्सयतम् / अन्सतम्
अन्सयत / अन्सत
उत्तम
अन्सयानि / अन्सानि
अन्सयाव / अन्साव
अन्सयाम / अन्साम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्सयत् / आन्सयद् / आन्सत् / आन्सद्
आन्सयताम् / आन्सताम्
आन्सयन् / आन्सन्
मध्यम
आन्सयः / आन्सः
आन्सयतम् / आन्सतम्
आन्सयत / आन्सत
उत्तम
आन्सयम् / आन्सम्
आन्सयाव / आन्साव
आन्सयाम / आन्साम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्सयेत् / अन्सयेद् / अन्सेत् / अन्सेद्
अन्सयेताम् / अन्सेताम्
अन्सयेयुः / अन्सेयुः
मध्यम
अन्सयेः / अन्सेः
अन्सयेतम् / अन्सेतम्
अन्सयेत / अन्सेत
उत्तम
अन्सयेयम् / अन्सेयम्
अन्सयेव / अन्सेव
अन्सयेम / अन्सेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्स्यात् / अन्स्याद्
अन्स्यास्ताम्
अन्स्यासुः
मध्यम
अन्स्याः
अन्स्यास्तम्
अन्स्यास्त
उत्तम
अन्स्यासम्
अन्स्यास्व
अन्स्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आंसिसत् / आंसिसद् / आन्सीत् / आन्सीद्
आंसिसताम् / आन्सिष्टाम्
आंसिसन् / आन्सिषुः
मध्यम
आंसिसः / आन्सीः
आंसिसतम् / आन्सिष्टम्
आंसिसत / आन्सिष्ट
उत्तम
आंसिसम् / आन्सिषम्
आंसिसाव / आन्सिष्व
आंसिसाम / आन्सिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्सयिष्यत् / आन्सयिष्यद् / आन्सिष्यत् / आन्सिष्यद्
आन्सयिष्यताम् / आन्सिष्यताम्
आन्सयिष्यन् / आन्सिष्यन्
मध्यम
आन्सयिष्यः / आन्सिष्यः
आन्सयिष्यतम् / आन्सिष्यतम्
आन्सयिष्यत / आन्सिष्यत
उत्तम
आन्सयिष्यम् / आन्सिष्यम्
आन्सयिष्याव / आन्सिष्याव
आन्सयिष्याम / आन्सिष्याम