अंस धातुरूपाणि - अंस समाघाते - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आंसिसत् / आंसिसद् / आन्सीत् / आन्सीद्
आंसिसताम् / आन्सिष्टाम्
आंसिसन् / आन्सिषुः
मध्यम
आंसिसः / आन्सीः
आंसिसतम् / आन्सिष्टम्
आंसिसत / आन्सिष्ट
उत्तम
आंसिसम् / आन्सिषम्
आंसिसाव / आन्सिष्व
आंसिसाम / आन्सिष्म