अंस धातुरूपाणि - अंस समाघाते - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्सयाञ्चकार / अन्सयांचकार / अन्सयाम्बभूव / अन्सयांबभूव / अन्सयामास / अन्साञ्चकार / अन्सांचकार / अन्साम्बभूव / अन्सांबभूव / अन्सामास
अन्सयाञ्चक्रतुः / अन्सयांचक्रतुः / अन्सयाम्बभूवतुः / अन्सयांबभूवतुः / अन्सयामासतुः / अन्साञ्चक्रतुः / अन्सांचक्रतुः / अन्साम्बभूवतुः / अन्सांबभूवतुः / अन्सामासतुः
अन्सयाञ्चक्रुः / अन्सयांचक्रुः / अन्सयाम्बभूवुः / अन्सयांबभूवुः / अन्सयामासुः / अन्साञ्चक्रुः / अन्सांचक्रुः / अन्साम्बभूवुः / अन्सांबभूवुः / अन्सामासुः
मध्यम
अन्सयाञ्चकर्थ / अन्सयांचकर्थ / अन्सयाम्बभूविथ / अन्सयांबभूविथ / अन्सयामासिथ / अन्साञ्चकर्थ / अन्सांचकर्थ / अन्साम्बभूविथ / अन्सांबभूविथ / अन्सामासिथ
अन्सयाञ्चक्रथुः / अन्सयांचक्रथुः / अन्सयाम्बभूवथुः / अन्सयांबभूवथुः / अन्सयामासथुः / अन्साञ्चक्रथुः / अन्सांचक्रथुः / अन्साम्बभूवथुः / अन्सांबभूवथुः / अन्सामासथुः
अन्सयाञ्चक्र / अन्सयांचक्र / अन्सयाम्बभूव / अन्सयांबभूव / अन्सयामास / अन्साञ्चक्र / अन्सांचक्र / अन्साम्बभूव / अन्सांबभूव / अन्सामास
उत्तम
अन्सयाञ्चकर / अन्सयांचकर / अन्सयाञ्चकार / अन्सयांचकार / अन्सयाम्बभूव / अन्सयांबभूव / अन्सयामास / अन्साञ्चकर / अन्सांचकर / अन्साञ्चकार / अन्सांचकार / अन्साम्बभूव / अन्सांबभूव / अन्सामास
अन्सयाञ्चकृव / अन्सयांचकृव / अन्सयाम्बभूविव / अन्सयांबभूविव / अन्सयामासिव / अन्साञ्चकृव / अन्सांचकृव / अन्साम्बभूविव / अन्सांबभूविव / अन्सामासिव
अन्सयाञ्चकृम / अन्सयांचकृम / अन्सयाम्बभूविम / अन्सयांबभूविम / अन्सयामासिम / अन्साञ्चकृम / अन्सांचकृम / अन्साम्बभूविम / अन्सांबभूविम / अन्सामासिम