अंस धातुरूपाणि - अंस समाघाते - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्सयिषीष्ट / अन्सिषीष्ट
अन्सयिषीयास्ताम् / अन्सिषीयास्ताम्
अन्सयिषीरन् / अन्सिषीरन्
मध्यम
अन्सयिषीष्ठाः / अन्सिषीष्ठाः
अन्सयिषीयास्थाम् / अन्सिषीयास्थाम्
अन्सयिषीढ्वम् / अन्सयिषीध्वम् / अन्सिषीध्वम्
उत्तम
अन्सयिषीय / अन्सिषीय
अन्सयिषीवहि / अन्सिषीवहि
अन्सयिषीमहि / अन्सिषीमहि