संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कित् - कितँ निवासे रोगापनयने... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

चिकित्सताद्
मध्यम पुरुषः एकवचनम्
चिकित्सत
मध्यम पुरुषः बहुवचनम्
चिकित्सताम्
प्रथम पुरुषः द्विवचनम्
चिकित्सतम्
मध्यम पुरुषः द्विवचनम्
चिकित्साव
उत्तम पुरुषः द्विवचनम्