संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कर्जिष्यावः - कर्ज् - कर्जँ व्यथने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
कर्जिष्यतः - कर्ज् - कर्जँ व्यथने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
कर्जिष्यामः - कर्ज् - कर्जँ व्यथने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
कर्जिष्यतः - कर्ज् - कर्जँ व्यथने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
कर्जिष्यामि - कर्ज् - कर्जँ व्यथने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै