संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्वयाव - ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
ह्वयतम् - ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
ह्वयन्तु - ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
ह्वयताम् - ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
ह्वयानि - ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्