संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्वयावहै - ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
ह्वयन्ताम् - ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ह्वयस्व - ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
ह्वयावहै - ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
ह्वयेथाम् - ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्