संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्रेषेताम् - ह्रेष् - ह्रेषृँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
ह्रेषताम् - ह्रेष् - ह्रेषृँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
ह्रेषस्व - ह्रेष् - ह्रेषृँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ह्रेषन्ताम् - ह्रेष् - ह्रेषृँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
ह्रेषामहै - ह्रेष् - ह्रेषृँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्