संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्मलिष्यावः - ह्मल् - ह्मलँ सञ्चलने चलने मित... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
ह्मलिष्यति - ह्मल् - ह्मलँ सञ्चलने चलने मित... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
ह्मलिष्यथ - ह्मल् - ह्मलँ सञ्चलने चलने मित... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
ह्मलिष्यसि - ह्मल् - ह्मलँ सञ्चलने चलने मित... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
ह्मलिष्यामि - ह्मल् - ह्मलँ सञ्चलने चलने मित... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्