संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'ह्मल् - ह्मलँ सञ्चलने चलने मित् अनुपसर्गाद्वा १९४३ भ्वादिः' धातोः कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् उत्तम-पुरुषे बहुवचने किं रूपम् ?