संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


ह्नु - ह्नुङ् अपनयने अदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

ह्नूयेय
उत्तम पुरुषः एकवचनम्
ह्नूयेथाः
मध्यम पुरुषः एकवचनम्
ह्नूयेत
प्रथम पुरुषः एकवचनम्
ह्नूयेयाथाम्
मध्यम पुरुषः द्विवचनम्
ह्नूयेवहि
उत्तम पुरुषः द्विवचनम्