संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

हेडाव - हेड् - हेडँ वेष्टने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
हेडतम् - हेड् - हेडँ वेष्टने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
हेडाम - हेड् - हेडँ वेष्टने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
हेडतम् - हेड् - हेडँ वेष्टने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
हेडाम - हेड् - हेडँ वेष्टने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै