संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

हरिष्यसे - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
हरिष्यध्वे - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
हरिष्यसे - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
हरिष्यसे - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
हरिष्यसे - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्