संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


हुर्छ् - हुर्छाँ कौटिल्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

हूर्छ्येध्वम्
मध्यम पुरुषः बहुवचनम्
हूर्छ्येय
उत्तम पुरुषः एकवचनम्
हूर्छ्येत
प्रथम पुरुषः एकवचनम्
हूर्छ्येयाथाम्
मध्यम पुरुषः द्विवचनम्
हूर्छ्येयाताम्
प्रथम पुरुषः द्विवचनम्