संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


हिन्व् - हिविँ प्रीणनार्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

हिन्विष्यामः
उत्तम पुरुषः बहुवचनम्
हिन्विष्यथः
मध्यम पुरुषः द्विवचनम्
हिन्विष्यसि
मध्यम पुरुषः एकवचनम्
हिन्विष्यति
प्रथम पुरुषः एकवचनम्
हिन्विष्यतः
प्रथम पुरुषः द्विवचनम्