संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अहिक्किष्यताम् - हिक्क् - हिक्कँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अहिक्किष्याम - हिक्क् - हिक्कँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अहिक्किष्याम - हिक्क् - हिक्कँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अहिक्किष्यत् - हिक्क् - हिक्कँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अहिक्किष्यत - हिक्क् - हिक्कँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्