संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्वर्दध्वम् - स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
स्वर्दावहै - स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
स्वर्दताम् - स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
स्वर्देथाम् - स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
स्वर्दताम् - स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्