संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


स्वर्त् - स्वर्तँ गत्याम् इत्येके चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

स्वर्तयिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
स्वर्तयिषीढ्वम्
मध्यम पुरुषः बहुवचनम्
स्वर्तयिषीमहि
उत्तम पुरुषः बहुवचनम्
स्वर्तयिषीरन्
प्रथम पुरुषः बहुवचनम्
स्वर्तयिषीय
उत्तम पुरुषः एकवचनम्