संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्वन्यध्वम् - स्वन् - स्वनँ अवतंसने मित् भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अस्वन्यत - स्वन् - स्वनँ अवतंसने मित् भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
अस्वन्यत - स्वन् - स्वनँ अवतंसने मित् भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अस्वन्येथाम् - स्वन् - स्वनँ अवतंसने मित् भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
अस्वन्यावहि - स्वन् - स्वनँ अवतंसने मित् भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने