संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्वनतम् - स्वन् - स्वनँ अवतंसने मित् भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अस्वनताम् - स्वन् - स्वनँ अवतंसने मित् भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अस्वनाम - स्वन् - स्वनँ अवतंसने मित् भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अस्वनताम् - स्वन् - स्वनँ अवतंसने मित् भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अस्वनत - स्वन् - स्वनँ अवतंसने मित् भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्