संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्वदिष्यथाः - स्वद् - ष्वदँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अस्वदिष्यत - स्वद् - ष्वदँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अस्वदिष्येथाम् - स्वद् - ष्वदँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अस्वदिष्यन्त - स्वद् - ष्वदँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अस्वदिष्यध्वम् - स्वद् - ष्वदँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्