संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्वाद्येरन् - स्वद् - ष्वदँ आस्वादने चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
स्वाद्येयाथाम् - स्वद् - ष्वदँ आस्वादने चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
स्वाद्येय - स्वद् - ष्वदँ आस्वादने चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
स्वाद्येध्वम् - स्वद् - ष्वदँ आस्वादने चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लोट् आत्मने
स्वाद्येध्वम् - स्वद् - ष्वदँ आस्वादने चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने