संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्वदिष्ये - स्वद् - ष्वदँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अस्वदिष्यन्त - स्वद् - ष्वदँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
अस्वदिष्येताम् - स्वद् - ष्वदँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लोट् आत्मने
अस्वदिष्यामहि - स्वद् - ष्वदँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अस्वदिष्येथाम् - स्वद् - ष्वदँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्